Declension table of ?kalyāṇakṛt

Deva

NeuterSingularDualPlural
Nominativekalyāṇakṛt kalyāṇakṛtī kalyāṇakṛnti
Vocativekalyāṇakṛt kalyāṇakṛtī kalyāṇakṛnti
Accusativekalyāṇakṛt kalyāṇakṛtī kalyāṇakṛnti
Instrumentalkalyāṇakṛtā kalyāṇakṛdbhyām kalyāṇakṛdbhiḥ
Dativekalyāṇakṛte kalyāṇakṛdbhyām kalyāṇakṛdbhyaḥ
Ablativekalyāṇakṛtaḥ kalyāṇakṛdbhyām kalyāṇakṛdbhyaḥ
Genitivekalyāṇakṛtaḥ kalyāṇakṛtoḥ kalyāṇakṛtām
Locativekalyāṇakṛti kalyāṇakṛtoḥ kalyāṇakṛtsu

Compound kalyāṇakṛt -

Adverb -kalyāṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria