Declension table of ?kalyāṇakṛt

Deva

MasculineSingularDualPlural
Nominativekalyāṇakṛt kalyāṇakṛtau kalyāṇakṛtaḥ
Vocativekalyāṇakṛt kalyāṇakṛtau kalyāṇakṛtaḥ
Accusativekalyāṇakṛtam kalyāṇakṛtau kalyāṇakṛtaḥ
Instrumentalkalyāṇakṛtā kalyāṇakṛdbhyām kalyāṇakṛdbhiḥ
Dativekalyāṇakṛte kalyāṇakṛdbhyām kalyāṇakṛdbhyaḥ
Ablativekalyāṇakṛtaḥ kalyāṇakṛdbhyām kalyāṇakṛdbhyaḥ
Genitivekalyāṇakṛtaḥ kalyāṇakṛtoḥ kalyāṇakṛtām
Locativekalyāṇakṛti kalyāṇakṛtoḥ kalyāṇakṛtsu

Compound kalyāṇakṛt -

Adverb -kalyāṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria