Declension table of ?kalyāṇadharman

Deva

MasculineSingularDualPlural
Nominativekalyāṇadharmā kalyāṇadharmāṇau kalyāṇadharmāṇaḥ
Vocativekalyāṇadharman kalyāṇadharmāṇau kalyāṇadharmāṇaḥ
Accusativekalyāṇadharmāṇam kalyāṇadharmāṇau kalyāṇadharmaṇaḥ
Instrumentalkalyāṇadharmaṇā kalyāṇadharmabhyām kalyāṇadharmabhiḥ
Dativekalyāṇadharmaṇe kalyāṇadharmabhyām kalyāṇadharmabhyaḥ
Ablativekalyāṇadharmaṇaḥ kalyāṇadharmabhyām kalyāṇadharmabhyaḥ
Genitivekalyāṇadharmaṇaḥ kalyāṇadharmaṇoḥ kalyāṇadharmaṇām
Locativekalyāṇadharmaṇi kalyāṇadharmaṇoḥ kalyāṇadharmasu

Compound kalyāṇadharma -

Adverb -kalyāṇadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria