Declension table of ?kalyāṇacārī

Deva

FeminineSingularDualPlural
Nominativekalyāṇacārī kalyāṇacāryau kalyāṇacāryaḥ
Vocativekalyāṇacāri kalyāṇacāryau kalyāṇacāryaḥ
Accusativekalyāṇacārīm kalyāṇacāryau kalyāṇacārīḥ
Instrumentalkalyāṇacāryā kalyāṇacārībhyām kalyāṇacārībhiḥ
Dativekalyāṇacāryai kalyāṇacārībhyām kalyāṇacārībhyaḥ
Ablativekalyāṇacāryāḥ kalyāṇacārībhyām kalyāṇacārībhyaḥ
Genitivekalyāṇacāryāḥ kalyāṇacāryoḥ kalyāṇacārīṇām
Locativekalyāṇacāryām kalyāṇacāryoḥ kalyāṇacārīṣu

Compound kalyāṇacāri - kalyāṇacārī -

Adverb -kalyāṇacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria