Declension table of ?kalyāṇacāra

Deva

MasculineSingularDualPlural
Nominativekalyāṇacāraḥ kalyāṇacārau kalyāṇacārāḥ
Vocativekalyāṇacāra kalyāṇacārau kalyāṇacārāḥ
Accusativekalyāṇacāram kalyāṇacārau kalyāṇacārān
Instrumentalkalyāṇacāreṇa kalyāṇacārābhyām kalyāṇacāraiḥ kalyāṇacārebhiḥ
Dativekalyāṇacārāya kalyāṇacārābhyām kalyāṇacārebhyaḥ
Ablativekalyāṇacārāt kalyāṇacārābhyām kalyāṇacārebhyaḥ
Genitivekalyāṇacārasya kalyāṇacārayoḥ kalyāṇacārāṇām
Locativekalyāṇacāre kalyāṇacārayoḥ kalyāṇacāreṣu

Compound kalyāṇacāra -

Adverb -kalyāṇacāram -kalyāṇacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria