Declension table of ?kalyāṇabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekalyāṇabhaṭṭaḥ kalyāṇabhaṭṭau kalyāṇabhaṭṭāḥ
Vocativekalyāṇabhaṭṭa kalyāṇabhaṭṭau kalyāṇabhaṭṭāḥ
Accusativekalyāṇabhaṭṭam kalyāṇabhaṭṭau kalyāṇabhaṭṭān
Instrumentalkalyāṇabhaṭṭena kalyāṇabhaṭṭābhyām kalyāṇabhaṭṭaiḥ kalyāṇabhaṭṭebhiḥ
Dativekalyāṇabhaṭṭāya kalyāṇabhaṭṭābhyām kalyāṇabhaṭṭebhyaḥ
Ablativekalyāṇabhaṭṭāt kalyāṇabhaṭṭābhyām kalyāṇabhaṭṭebhyaḥ
Genitivekalyāṇabhaṭṭasya kalyāṇabhaṭṭayoḥ kalyāṇabhaṭṭānām
Locativekalyāṇabhaṭṭe kalyāṇabhaṭṭayoḥ kalyāṇabhaṭṭeṣu

Compound kalyāṇabhaṭṭa -

Adverb -kalyāṇabhaṭṭam -kalyāṇabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria