Declension table of kalyāṇācāra

Deva

NeuterSingularDualPlural
Nominativekalyāṇācāram kalyāṇācāre kalyāṇācārāṇi
Vocativekalyāṇācāra kalyāṇācāre kalyāṇācārāṇi
Accusativekalyāṇācāram kalyāṇācāre kalyāṇācārāṇi
Instrumentalkalyāṇācāreṇa kalyāṇācārābhyām kalyāṇācāraiḥ
Dativekalyāṇācārāya kalyāṇācārābhyām kalyāṇācārebhyaḥ
Ablativekalyāṇācārāt kalyāṇācārābhyām kalyāṇācārebhyaḥ
Genitivekalyāṇācārasya kalyāṇācārayoḥ kalyāṇācārāṇām
Locativekalyāṇācāre kalyāṇācārayoḥ kalyāṇācāreṣu

Compound kalyāṇācāra -

Adverb -kalyāṇācāram -kalyāṇācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria