Declension table of ?kalyāṇābhiniveśinī

Deva

FeminineSingularDualPlural
Nominativekalyāṇābhiniveśinī kalyāṇābhiniveśinyau kalyāṇābhiniveśinyaḥ
Vocativekalyāṇābhiniveśini kalyāṇābhiniveśinyau kalyāṇābhiniveśinyaḥ
Accusativekalyāṇābhiniveśinīm kalyāṇābhiniveśinyau kalyāṇābhiniveśinīḥ
Instrumentalkalyāṇābhiniveśinyā kalyāṇābhiniveśinībhyām kalyāṇābhiniveśinībhiḥ
Dativekalyāṇābhiniveśinyai kalyāṇābhiniveśinībhyām kalyāṇābhiniveśinībhyaḥ
Ablativekalyāṇābhiniveśinyāḥ kalyāṇābhiniveśinībhyām kalyāṇābhiniveśinībhyaḥ
Genitivekalyāṇābhiniveśinyāḥ kalyāṇābhiniveśinyoḥ kalyāṇābhiniveśinīnām
Locativekalyāṇābhiniveśinyām kalyāṇābhiniveśinyoḥ kalyāṇābhiniveśinīṣu

Compound kalyāṇābhiniveśini - kalyāṇābhiniveśinī -

Adverb -kalyāṇābhiniveśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria