Declension table of ?kalyāṇābhijanī

Deva

FeminineSingularDualPlural
Nominativekalyāṇābhijanī kalyāṇābhijanyau kalyāṇābhijanyaḥ
Vocativekalyāṇābhijani kalyāṇābhijanyau kalyāṇābhijanyaḥ
Accusativekalyāṇābhijanīm kalyāṇābhijanyau kalyāṇābhijanīḥ
Instrumentalkalyāṇābhijanyā kalyāṇābhijanībhyām kalyāṇābhijanībhiḥ
Dativekalyāṇābhijanyai kalyāṇābhijanībhyām kalyāṇābhijanībhyaḥ
Ablativekalyāṇābhijanyāḥ kalyāṇābhijanībhyām kalyāṇābhijanībhyaḥ
Genitivekalyāṇābhijanyāḥ kalyāṇābhijanyoḥ kalyāṇābhijanīnām
Locativekalyāṇābhijanyām kalyāṇābhijanyoḥ kalyāṇābhijanīṣu

Compound kalyāṇābhijani - kalyāṇābhijanī -

Adverb -kalyāṇābhijani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria