Declension table of ?kaluṣin

Deva

MasculineSingularDualPlural
Nominativekaluṣī kaluṣiṇau kaluṣiṇaḥ
Vocativekaluṣin kaluṣiṇau kaluṣiṇaḥ
Accusativekaluṣiṇam kaluṣiṇau kaluṣiṇaḥ
Instrumentalkaluṣiṇā kaluṣibhyām kaluṣibhiḥ
Dativekaluṣiṇe kaluṣibhyām kaluṣibhyaḥ
Ablativekaluṣiṇaḥ kaluṣibhyām kaluṣibhyaḥ
Genitivekaluṣiṇaḥ kaluṣiṇoḥ kaluṣiṇām
Locativekaluṣiṇi kaluṣiṇoḥ kaluṣiṣu

Compound kaluṣi -

Adverb -kaluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria