Declension table of ?kaluṣatva

Deva

NeuterSingularDualPlural
Nominativekaluṣatvam kaluṣatve kaluṣatvāni
Vocativekaluṣatva kaluṣatve kaluṣatvāni
Accusativekaluṣatvam kaluṣatve kaluṣatvāni
Instrumentalkaluṣatvena kaluṣatvābhyām kaluṣatvaiḥ
Dativekaluṣatvāya kaluṣatvābhyām kaluṣatvebhyaḥ
Ablativekaluṣatvāt kaluṣatvābhyām kaluṣatvebhyaḥ
Genitivekaluṣatvasya kaluṣatvayoḥ kaluṣatvānām
Locativekaluṣatve kaluṣatvayoḥ kaluṣatveṣu

Compound kaluṣatva -

Adverb -kaluṣatvam -kaluṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria