Declension table of ?kaluṣatā

Deva

FeminineSingularDualPlural
Nominativekaluṣatā kaluṣate kaluṣatāḥ
Vocativekaluṣate kaluṣate kaluṣatāḥ
Accusativekaluṣatām kaluṣate kaluṣatāḥ
Instrumentalkaluṣatayā kaluṣatābhyām kaluṣatābhiḥ
Dativekaluṣatāyai kaluṣatābhyām kaluṣatābhyaḥ
Ablativekaluṣatāyāḥ kaluṣatābhyām kaluṣatābhyaḥ
Genitivekaluṣatāyāḥ kaluṣatayoḥ kaluṣatānām
Locativekaluṣatāyām kaluṣatayoḥ kaluṣatāsu

Adverb -kaluṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria