Declension table of ?kalpuṣa

Deva

MasculineSingularDualPlural
Nominativekalpuṣaḥ kalpuṣau kalpuṣāḥ
Vocativekalpuṣa kalpuṣau kalpuṣāḥ
Accusativekalpuṣam kalpuṣau kalpuṣān
Instrumentalkalpuṣeṇa kalpuṣābhyām kalpuṣaiḥ kalpuṣebhiḥ
Dativekalpuṣāya kalpuṣābhyām kalpuṣebhyaḥ
Ablativekalpuṣāt kalpuṣābhyām kalpuṣebhyaḥ
Genitivekalpuṣasya kalpuṣayoḥ kalpuṣāṇām
Locativekalpuṣe kalpuṣayoḥ kalpuṣeṣu

Compound kalpuṣa -

Adverb -kalpuṣam -kalpuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria