Declension table of kalpitatva

Deva

NeuterSingularDualPlural
Nominativekalpitatvam kalpitatve kalpitatvāni
Vocativekalpitatva kalpitatve kalpitatvāni
Accusativekalpitatvam kalpitatve kalpitatvāni
Instrumentalkalpitatvena kalpitatvābhyām kalpitatvaiḥ
Dativekalpitatvāya kalpitatvābhyām kalpitatvebhyaḥ
Ablativekalpitatvāt kalpitatvābhyām kalpitatvebhyaḥ
Genitivekalpitatvasya kalpitatvayoḥ kalpitatvānām
Locativekalpitatve kalpitatvayoḥ kalpitatveṣu

Compound kalpitatva -

Adverb -kalpitatvam -kalpitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria