Declension table of kalpita

Deva

MasculineSingularDualPlural
Nominativekalpitaḥ kalpitau kalpitāḥ
Vocativekalpita kalpitau kalpitāḥ
Accusativekalpitam kalpitau kalpitān
Instrumentalkalpitena kalpitābhyām kalpitaiḥ kalpitebhiḥ
Dativekalpitāya kalpitābhyām kalpitebhyaḥ
Ablativekalpitāt kalpitābhyām kalpitebhyaḥ
Genitivekalpitasya kalpitayoḥ kalpitānām
Locativekalpite kalpitayoḥ kalpiteṣu

Compound kalpita -

Adverb -kalpitam -kalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria