Declension table of ?kalpayitavya

Deva

NeuterSingularDualPlural
Nominativekalpayitavyam kalpayitavye kalpayitavyāni
Vocativekalpayitavya kalpayitavye kalpayitavyāni
Accusativekalpayitavyam kalpayitavye kalpayitavyāni
Instrumentalkalpayitavyena kalpayitavyābhyām kalpayitavyaiḥ
Dativekalpayitavyāya kalpayitavyābhyām kalpayitavyebhyaḥ
Ablativekalpayitavyāt kalpayitavyābhyām kalpayitavyebhyaḥ
Genitivekalpayitavyasya kalpayitavyayoḥ kalpayitavyānām
Locativekalpayitavye kalpayitavyayoḥ kalpayitavyeṣu

Compound kalpayitavya -

Adverb -kalpayitavyam -kalpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria