Declension table of ?kalpavrata

Deva

NeuterSingularDualPlural
Nominativekalpavratam kalpavrate kalpavratāni
Vocativekalpavrata kalpavrate kalpavratāni
Accusativekalpavratam kalpavrate kalpavratāni
Instrumentalkalpavratena kalpavratābhyām kalpavrataiḥ
Dativekalpavratāya kalpavratābhyām kalpavratebhyaḥ
Ablativekalpavratāt kalpavratābhyām kalpavratebhyaḥ
Genitivekalpavratasya kalpavratayoḥ kalpavratānām
Locativekalpavrate kalpavratayoḥ kalpavrateṣu

Compound kalpavrata -

Adverb -kalpavratam -kalpavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria