Declension table of ?kalpavarṣa

Deva

MasculineSingularDualPlural
Nominativekalpavarṣaḥ kalpavarṣau kalpavarṣāḥ
Vocativekalpavarṣa kalpavarṣau kalpavarṣāḥ
Accusativekalpavarṣam kalpavarṣau kalpavarṣān
Instrumentalkalpavarṣeṇa kalpavarṣābhyām kalpavarṣaiḥ kalpavarṣebhiḥ
Dativekalpavarṣāya kalpavarṣābhyām kalpavarṣebhyaḥ
Ablativekalpavarṣāt kalpavarṣābhyām kalpavarṣebhyaḥ
Genitivekalpavarṣasya kalpavarṣayoḥ kalpavarṣāṇām
Locativekalpavarṣe kalpavarṣayoḥ kalpavarṣeṣu

Compound kalpavarṣa -

Adverb -kalpavarṣam -kalpavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria