Declension table of ?kalpavaṭa

Deva

NeuterSingularDualPlural
Nominativekalpavaṭam kalpavaṭe kalpavaṭāni
Vocativekalpavaṭa kalpavaṭe kalpavaṭāni
Accusativekalpavaṭam kalpavaṭe kalpavaṭāni
Instrumentalkalpavaṭena kalpavaṭābhyām kalpavaṭaiḥ
Dativekalpavaṭāya kalpavaṭābhyām kalpavaṭebhyaḥ
Ablativekalpavaṭāt kalpavaṭābhyām kalpavaṭebhyaḥ
Genitivekalpavaṭasya kalpavaṭayoḥ kalpavaṭānām
Locativekalpavaṭe kalpavaṭayoḥ kalpavaṭeṣu

Compound kalpavaṭa -

Adverb -kalpavaṭam -kalpavaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria