Declension table of ?kalpavṛkṣalatā

Deva

FeminineSingularDualPlural
Nominativekalpavṛkṣalatā kalpavṛkṣalate kalpavṛkṣalatāḥ
Vocativekalpavṛkṣalate kalpavṛkṣalate kalpavṛkṣalatāḥ
Accusativekalpavṛkṣalatām kalpavṛkṣalate kalpavṛkṣalatāḥ
Instrumentalkalpavṛkṣalatayā kalpavṛkṣalatābhyām kalpavṛkṣalatābhiḥ
Dativekalpavṛkṣalatāyai kalpavṛkṣalatābhyām kalpavṛkṣalatābhyaḥ
Ablativekalpavṛkṣalatāyāḥ kalpavṛkṣalatābhyām kalpavṛkṣalatābhyaḥ
Genitivekalpavṛkṣalatāyāḥ kalpavṛkṣalatayoḥ kalpavṛkṣalatānām
Locativekalpavṛkṣalatāyām kalpavṛkṣalatayoḥ kalpavṛkṣalatāsu

Adverb -kalpavṛkṣalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria