Declension table of kalpavṛkṣa

Deva

MasculineSingularDualPlural
Nominativekalpavṛkṣaḥ kalpavṛkṣau kalpavṛkṣāḥ
Vocativekalpavṛkṣa kalpavṛkṣau kalpavṛkṣāḥ
Accusativekalpavṛkṣam kalpavṛkṣau kalpavṛkṣān
Instrumentalkalpavṛkṣeṇa kalpavṛkṣābhyām kalpavṛkṣaiḥ kalpavṛkṣebhiḥ
Dativekalpavṛkṣāya kalpavṛkṣābhyām kalpavṛkṣebhyaḥ
Ablativekalpavṛkṣāt kalpavṛkṣābhyām kalpavṛkṣebhyaḥ
Genitivekalpavṛkṣasya kalpavṛkṣayoḥ kalpavṛkṣāṇām
Locativekalpavṛkṣe kalpavṛkṣayoḥ kalpavṛkṣeṣu

Compound kalpavṛkṣa -

Adverb -kalpavṛkṣam -kalpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria