Declension table of ?kalpatarurasa

Deva

MasculineSingularDualPlural
Nominativekalpatarurasaḥ kalpatarurasau kalpatarurasāḥ
Vocativekalpatarurasa kalpatarurasau kalpatarurasāḥ
Accusativekalpatarurasam kalpatarurasau kalpatarurasān
Instrumentalkalpatarurasena kalpatarurasābhyām kalpatarurasaiḥ kalpatarurasebhiḥ
Dativekalpatarurasāya kalpatarurasābhyām kalpatarurasebhyaḥ
Ablativekalpatarurasāt kalpatarurasābhyām kalpatarurasebhyaḥ
Genitivekalpatarurasasya kalpatarurasayoḥ kalpatarurasānām
Locativekalpatarurase kalpatarurasayoḥ kalpataruraseṣu

Compound kalpatarurasa -

Adverb -kalpatarurasam -kalpatarurasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria