Declension table of ?kalpasūtravyākhyā

Deva

FeminineSingularDualPlural
Nominativekalpasūtravyākhyā kalpasūtravyākhye kalpasūtravyākhyāḥ
Vocativekalpasūtravyākhye kalpasūtravyākhye kalpasūtravyākhyāḥ
Accusativekalpasūtravyākhyām kalpasūtravyākhye kalpasūtravyākhyāḥ
Instrumentalkalpasūtravyākhyayā kalpasūtravyākhyābhyām kalpasūtravyākhyābhiḥ
Dativekalpasūtravyākhyāyai kalpasūtravyākhyābhyām kalpasūtravyākhyābhyaḥ
Ablativekalpasūtravyākhyāyāḥ kalpasūtravyākhyābhyām kalpasūtravyākhyābhyaḥ
Genitivekalpasūtravyākhyāyāḥ kalpasūtravyākhyayoḥ kalpasūtravyākhyāṇām
Locativekalpasūtravyākhyāyām kalpasūtravyākhyayoḥ kalpasūtravyākhyāsu

Adverb -kalpasūtravyākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria