Declension table of ?kalpasiddhānta

Deva

MasculineSingularDualPlural
Nominativekalpasiddhāntaḥ kalpasiddhāntau kalpasiddhāntāḥ
Vocativekalpasiddhānta kalpasiddhāntau kalpasiddhāntāḥ
Accusativekalpasiddhāntam kalpasiddhāntau kalpasiddhāntān
Instrumentalkalpasiddhāntena kalpasiddhāntābhyām kalpasiddhāntaiḥ kalpasiddhāntebhiḥ
Dativekalpasiddhāntāya kalpasiddhāntābhyām kalpasiddhāntebhyaḥ
Ablativekalpasiddhāntāt kalpasiddhāntābhyām kalpasiddhāntebhyaḥ
Genitivekalpasiddhāntasya kalpasiddhāntayoḥ kalpasiddhāntānām
Locativekalpasiddhānte kalpasiddhāntayoḥ kalpasiddhānteṣu

Compound kalpasiddhānta -

Adverb -kalpasiddhāntam -kalpasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria