Declension table of ?kalpapradīpa

Deva

MasculineSingularDualPlural
Nominativekalpapradīpaḥ kalpapradīpau kalpapradīpāḥ
Vocativekalpapradīpa kalpapradīpau kalpapradīpāḥ
Accusativekalpapradīpam kalpapradīpau kalpapradīpān
Instrumentalkalpapradīpena kalpapradīpābhyām kalpapradīpaiḥ kalpapradīpebhiḥ
Dativekalpapradīpāya kalpapradīpābhyām kalpapradīpebhyaḥ
Ablativekalpapradīpāt kalpapradīpābhyām kalpapradīpebhyaḥ
Genitivekalpapradīpasya kalpapradīpayoḥ kalpapradīpānām
Locativekalpapradīpe kalpapradīpayoḥ kalpapradīpeṣu

Compound kalpapradīpa -

Adverb -kalpapradīpam -kalpapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria