Declension table of ?kalpapādapa

Deva

MasculineSingularDualPlural
Nominativekalpapādapaḥ kalpapādapau kalpapādapāḥ
Vocativekalpapādapa kalpapādapau kalpapādapāḥ
Accusativekalpapādapam kalpapādapau kalpapādapān
Instrumentalkalpapādapena kalpapādapābhyām kalpapādapaiḥ kalpapādapebhiḥ
Dativekalpapādapāya kalpapādapābhyām kalpapādapebhyaḥ
Ablativekalpapādapāt kalpapādapābhyām kalpapādapebhyaḥ
Genitivekalpapādapasya kalpapādapayoḥ kalpapādapānām
Locativekalpapādape kalpapādapayoḥ kalpapādapeṣu

Compound kalpapādapa -

Adverb -kalpapādapam -kalpapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria