Declension table of ?kalpanavidhi

Deva

MasculineSingularDualPlural
Nominativekalpanavidhiḥ kalpanavidhī kalpanavidhayaḥ
Vocativekalpanavidhe kalpanavidhī kalpanavidhayaḥ
Accusativekalpanavidhim kalpanavidhī kalpanavidhīn
Instrumentalkalpanavidhinā kalpanavidhibhyām kalpanavidhibhiḥ
Dativekalpanavidhaye kalpanavidhibhyām kalpanavidhibhyaḥ
Ablativekalpanavidheḥ kalpanavidhibhyām kalpanavidhibhyaḥ
Genitivekalpanavidheḥ kalpanavidhyoḥ kalpanavidhīnām
Locativekalpanavidhau kalpanavidhyoḥ kalpanavidhiṣu

Compound kalpanavidhi -

Adverb -kalpanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria