Declension table of ?kalpanātha

Deva

MasculineSingularDualPlural
Nominativekalpanāthaḥ kalpanāthau kalpanāthāḥ
Vocativekalpanātha kalpanāthau kalpanāthāḥ
Accusativekalpanātham kalpanāthau kalpanāthān
Instrumentalkalpanāthena kalpanāthābhyām kalpanāthaiḥ kalpanāthebhiḥ
Dativekalpanāthāya kalpanāthābhyām kalpanāthebhyaḥ
Ablativekalpanāthāt kalpanāthābhyām kalpanāthebhyaḥ
Genitivekalpanāthasya kalpanāthayoḥ kalpanāthānām
Locativekalpanāthe kalpanāthayoḥ kalpanātheṣu

Compound kalpanātha -

Adverb -kalpanātham -kalpanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria