Declension table of ?kalpanṛtya

Deva

NeuterSingularDualPlural
Nominativekalpanṛtyam kalpanṛtye kalpanṛtyāni
Vocativekalpanṛtya kalpanṛtye kalpanṛtyāni
Accusativekalpanṛtyam kalpanṛtye kalpanṛtyāni
Instrumentalkalpanṛtyena kalpanṛtyābhyām kalpanṛtyaiḥ
Dativekalpanṛtyāya kalpanṛtyābhyām kalpanṛtyebhyaḥ
Ablativekalpanṛtyāt kalpanṛtyābhyām kalpanṛtyebhyaḥ
Genitivekalpanṛtyasya kalpanṛtyayoḥ kalpanṛtyānām
Locativekalpanṛtye kalpanṛtyayoḥ kalpanṛtyeṣu

Compound kalpanṛtya -

Adverb -kalpanṛtyam -kalpanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria