Declension table of ?kalpalatātantra

Deva

NeuterSingularDualPlural
Nominativekalpalatātantram kalpalatātantre kalpalatātantrāṇi
Vocativekalpalatātantra kalpalatātantre kalpalatātantrāṇi
Accusativekalpalatātantram kalpalatātantre kalpalatātantrāṇi
Instrumentalkalpalatātantreṇa kalpalatātantrābhyām kalpalatātantraiḥ
Dativekalpalatātantrāya kalpalatātantrābhyām kalpalatātantrebhyaḥ
Ablativekalpalatātantrāt kalpalatātantrābhyām kalpalatātantrebhyaḥ
Genitivekalpalatātantrasya kalpalatātantrayoḥ kalpalatātantrāṇām
Locativekalpalatātantre kalpalatātantrayoḥ kalpalatātantreṣu

Compound kalpalatātantra -

Adverb -kalpalatātantram -kalpalatātantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria