Declension table of ?kalpaka

Deva

MasculineSingularDualPlural
Nominativekalpakaḥ kalpakau kalpakāḥ
Vocativekalpaka kalpakau kalpakāḥ
Accusativekalpakam kalpakau kalpakān
Instrumentalkalpakena kalpakābhyām kalpakaiḥ kalpakebhiḥ
Dativekalpakāya kalpakābhyām kalpakebhyaḥ
Ablativekalpakāt kalpakābhyām kalpakebhyaḥ
Genitivekalpakasya kalpakayoḥ kalpakānām
Locativekalpake kalpakayoḥ kalpakeṣu

Compound kalpaka -

Adverb -kalpakam -kalpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria