Declension table of ?kalpadūṣya

Deva

NeuterSingularDualPlural
Nominativekalpadūṣyam kalpadūṣye kalpadūṣyāṇi
Vocativekalpadūṣya kalpadūṣye kalpadūṣyāṇi
Accusativekalpadūṣyam kalpadūṣye kalpadūṣyāṇi
Instrumentalkalpadūṣyeṇa kalpadūṣyābhyām kalpadūṣyaiḥ
Dativekalpadūṣyāya kalpadūṣyābhyām kalpadūṣyebhyaḥ
Ablativekalpadūṣyāt kalpadūṣyābhyām kalpadūṣyebhyaḥ
Genitivekalpadūṣyasya kalpadūṣyayoḥ kalpadūṣyāṇām
Locativekalpadūṣye kalpadūṣyayoḥ kalpadūṣyeṣu

Compound kalpadūṣya -

Adverb -kalpadūṣyam -kalpadūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria