Declension table of ?kalpadrumatā

Deva

FeminineSingularDualPlural
Nominativekalpadrumatā kalpadrumate kalpadrumatāḥ
Vocativekalpadrumate kalpadrumate kalpadrumatāḥ
Accusativekalpadrumatām kalpadrumate kalpadrumatāḥ
Instrumentalkalpadrumatayā kalpadrumatābhyām kalpadrumatābhiḥ
Dativekalpadrumatāyai kalpadrumatābhyām kalpadrumatābhyaḥ
Ablativekalpadrumatāyāḥ kalpadrumatābhyām kalpadrumatābhyaḥ
Genitivekalpadrumatāyāḥ kalpadrumatayoḥ kalpadrumatānām
Locativekalpadrumatāyām kalpadrumatayoḥ kalpadrumatāsu

Adverb -kalpadrumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria