Declension table of ?kalpadrumāvadāna

Deva

NeuterSingularDualPlural
Nominativekalpadrumāvadānam kalpadrumāvadāne kalpadrumāvadānāni
Vocativekalpadrumāvadāna kalpadrumāvadāne kalpadrumāvadānāni
Accusativekalpadrumāvadānam kalpadrumāvadāne kalpadrumāvadānāni
Instrumentalkalpadrumāvadānena kalpadrumāvadānābhyām kalpadrumāvadānaiḥ
Dativekalpadrumāvadānāya kalpadrumāvadānābhyām kalpadrumāvadānebhyaḥ
Ablativekalpadrumāvadānāt kalpadrumāvadānābhyām kalpadrumāvadānebhyaḥ
Genitivekalpadrumāvadānasya kalpadrumāvadānayoḥ kalpadrumāvadānānām
Locativekalpadrumāvadāne kalpadrumāvadānayoḥ kalpadrumāvadāneṣu

Compound kalpadrumāvadāna -

Adverb -kalpadrumāvadānam -kalpadrumāvadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria