Declension table of ?kalpadhenu

Deva

FeminineSingularDualPlural
Nominativekalpadhenuḥ kalpadhenū kalpadhenavaḥ
Vocativekalpadheno kalpadhenū kalpadhenavaḥ
Accusativekalpadhenum kalpadhenū kalpadhenūḥ
Instrumentalkalpadhenvā kalpadhenubhyām kalpadhenubhiḥ
Dativekalpadhenvai kalpadhenave kalpadhenubhyām kalpadhenubhyaḥ
Ablativekalpadhenvāḥ kalpadhenoḥ kalpadhenubhyām kalpadhenubhyaḥ
Genitivekalpadhenvāḥ kalpadhenoḥ kalpadhenvoḥ kalpadhenūnām
Locativekalpadhenvām kalpadhenau kalpadhenvoḥ kalpadhenuṣu

Compound kalpadhenu -

Adverb -kalpadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria