Declension table of ?kalpacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativekalpacintāmaṇiḥ kalpacintāmaṇī kalpacintāmaṇayaḥ
Vocativekalpacintāmaṇe kalpacintāmaṇī kalpacintāmaṇayaḥ
Accusativekalpacintāmaṇim kalpacintāmaṇī kalpacintāmaṇīn
Instrumentalkalpacintāmaṇinā kalpacintāmaṇibhyām kalpacintāmaṇibhiḥ
Dativekalpacintāmaṇaye kalpacintāmaṇibhyām kalpacintāmaṇibhyaḥ
Ablativekalpacintāmaṇeḥ kalpacintāmaṇibhyām kalpacintāmaṇibhyaḥ
Genitivekalpacintāmaṇeḥ kalpacintāmaṇyoḥ kalpacintāmaṇīnām
Locativekalpacintāmaṇau kalpacintāmaṇyoḥ kalpacintāmaṇiṣu

Compound kalpacintāmaṇi -

Adverb -kalpacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria