Declension table of ?kalpabhava

Deva

MasculineSingularDualPlural
Nominativekalpabhavaḥ kalpabhavau kalpabhavāḥ
Vocativekalpabhava kalpabhavau kalpabhavāḥ
Accusativekalpabhavam kalpabhavau kalpabhavān
Instrumentalkalpabhavena kalpabhavābhyām kalpabhavaiḥ kalpabhavebhiḥ
Dativekalpabhavāya kalpabhavābhyām kalpabhavebhyaḥ
Ablativekalpabhavāt kalpabhavābhyām kalpabhavebhyaḥ
Genitivekalpabhavasya kalpabhavayoḥ kalpabhavānām
Locativekalpabhave kalpabhavayoḥ kalpabhaveṣu

Compound kalpabhava -

Adverb -kalpabhavam -kalpabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria