Declension table of ?kalpāntavāsinī

Deva

FeminineSingularDualPlural
Nominativekalpāntavāsinī kalpāntavāsinyau kalpāntavāsinyaḥ
Vocativekalpāntavāsini kalpāntavāsinyau kalpāntavāsinyaḥ
Accusativekalpāntavāsinīm kalpāntavāsinyau kalpāntavāsinīḥ
Instrumentalkalpāntavāsinyā kalpāntavāsinībhyām kalpāntavāsinībhiḥ
Dativekalpāntavāsinyai kalpāntavāsinībhyām kalpāntavāsinībhyaḥ
Ablativekalpāntavāsinyāḥ kalpāntavāsinībhyām kalpāntavāsinībhyaḥ
Genitivekalpāntavāsinyāḥ kalpāntavāsinyoḥ kalpāntavāsinīnām
Locativekalpāntavāsinyām kalpāntavāsinyoḥ kalpāntavāsinīṣu

Compound kalpāntavāsini - kalpāntavāsinī -

Adverb -kalpāntavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria