Declension table of ?kalpāntasthāyin

Deva

MasculineSingularDualPlural
Nominativekalpāntasthāyī kalpāntasthāyinau kalpāntasthāyinaḥ
Vocativekalpāntasthāyin kalpāntasthāyinau kalpāntasthāyinaḥ
Accusativekalpāntasthāyinam kalpāntasthāyinau kalpāntasthāyinaḥ
Instrumentalkalpāntasthāyinā kalpāntasthāyibhyām kalpāntasthāyibhiḥ
Dativekalpāntasthāyine kalpāntasthāyibhyām kalpāntasthāyibhyaḥ
Ablativekalpāntasthāyinaḥ kalpāntasthāyibhyām kalpāntasthāyibhyaḥ
Genitivekalpāntasthāyinaḥ kalpāntasthāyinoḥ kalpāntasthāyinām
Locativekalpāntasthāyini kalpāntasthāyinoḥ kalpāntasthāyiṣu

Compound kalpāntasthāyi -

Adverb -kalpāntasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria