Declension table of ?kalmāṣitā

Deva

FeminineSingularDualPlural
Nominativekalmāṣitā kalmāṣite kalmāṣitāḥ
Vocativekalmāṣite kalmāṣite kalmāṣitāḥ
Accusativekalmāṣitām kalmāṣite kalmāṣitāḥ
Instrumentalkalmāṣitayā kalmāṣitābhyām kalmāṣitābhiḥ
Dativekalmāṣitāyai kalmāṣitābhyām kalmāṣitābhyaḥ
Ablativekalmāṣitāyāḥ kalmāṣitābhyām kalmāṣitābhyaḥ
Genitivekalmāṣitāyāḥ kalmāṣitayoḥ kalmāṣitānām
Locativekalmāṣitāyām kalmāṣitayoḥ kalmāṣitāsu

Adverb -kalmāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria