Declension table of ?kalmāṣatā

Deva

FeminineSingularDualPlural
Nominativekalmāṣatā kalmāṣate kalmāṣatāḥ
Vocativekalmāṣate kalmāṣate kalmāṣatāḥ
Accusativekalmāṣatām kalmāṣate kalmāṣatāḥ
Instrumentalkalmāṣatayā kalmāṣatābhyām kalmāṣatābhiḥ
Dativekalmāṣatāyai kalmāṣatābhyām kalmāṣatābhyaḥ
Ablativekalmāṣatāyāḥ kalmāṣatābhyām kalmāṣatābhyaḥ
Genitivekalmāṣatāyāḥ kalmāṣatayoḥ kalmāṣatānām
Locativekalmāṣatāyām kalmāṣatayoḥ kalmāṣatāsu

Adverb -kalmāṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria