Declension table of ?kalmāṣapucchā

Deva

FeminineSingularDualPlural
Nominativekalmāṣapucchā kalmāṣapucche kalmāṣapucchāḥ
Vocativekalmāṣapucche kalmāṣapucche kalmāṣapucchāḥ
Accusativekalmāṣapucchām kalmāṣapucche kalmāṣapucchāḥ
Instrumentalkalmāṣapucchayā kalmāṣapucchābhyām kalmāṣapucchābhiḥ
Dativekalmāṣapucchāyai kalmāṣapucchābhyām kalmāṣapucchābhyaḥ
Ablativekalmāṣapucchāyāḥ kalmāṣapucchābhyām kalmāṣapucchābhyaḥ
Genitivekalmāṣapucchāyāḥ kalmāṣapucchayoḥ kalmāṣapucchānām
Locativekalmāṣapucchāyām kalmāṣapucchayoḥ kalmāṣapucchāsu

Adverb -kalmāṣapuccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria