Declension table of ?kalmāṣapuccha

Deva

NeuterSingularDualPlural
Nominativekalmāṣapuccham kalmāṣapucche kalmāṣapucchāni
Vocativekalmāṣapuccha kalmāṣapucche kalmāṣapucchāni
Accusativekalmāṣapuccham kalmāṣapucche kalmāṣapucchāni
Instrumentalkalmāṣapucchena kalmāṣapucchābhyām kalmāṣapucchaiḥ
Dativekalmāṣapucchāya kalmāṣapucchābhyām kalmāṣapucchebhyaḥ
Ablativekalmāṣapucchāt kalmāṣapucchābhyām kalmāṣapucchebhyaḥ
Genitivekalmāṣapucchasya kalmāṣapucchayoḥ kalmāṣapucchānām
Locativekalmāṣapucche kalmāṣapucchayoḥ kalmāṣapuccheṣu

Compound kalmāṣapuccha -

Adverb -kalmāṣapuccham -kalmāṣapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria