Declension table of ?kalmāṣapādā

Deva

FeminineSingularDualPlural
Nominativekalmāṣapādā kalmāṣapāde kalmāṣapādāḥ
Vocativekalmāṣapāde kalmāṣapāde kalmāṣapādāḥ
Accusativekalmāṣapādām kalmāṣapāde kalmāṣapādāḥ
Instrumentalkalmāṣapādayā kalmāṣapādābhyām kalmāṣapādābhiḥ
Dativekalmāṣapādāyai kalmāṣapādābhyām kalmāṣapādābhyaḥ
Ablativekalmāṣapādāyāḥ kalmāṣapādābhyām kalmāṣapādābhyaḥ
Genitivekalmāṣapādāyāḥ kalmāṣapādayoḥ kalmāṣapādānām
Locativekalmāṣapādāyām kalmāṣapādayoḥ kalmāṣapādāsu

Adverb -kalmāṣapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria