Declension table of kalmāṣapāda

Deva

NeuterSingularDualPlural
Nominativekalmāṣapādam kalmāṣapāde kalmāṣapādāni
Vocativekalmāṣapāda kalmāṣapāde kalmāṣapādāni
Accusativekalmāṣapādam kalmāṣapāde kalmāṣapādāni
Instrumentalkalmāṣapādena kalmāṣapādābhyām kalmāṣapādaiḥ
Dativekalmāṣapādāya kalmāṣapādābhyām kalmāṣapādebhyaḥ
Ablativekalmāṣapādāt kalmāṣapādābhyām kalmāṣapādebhyaḥ
Genitivekalmāṣapādasya kalmāṣapādayoḥ kalmāṣapādānām
Locativekalmāṣapāde kalmāṣapādayoḥ kalmāṣapādeṣu

Compound kalmāṣapāda -

Adverb -kalmāṣapādam -kalmāṣapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria