Declension table of kalmāṣapāda

Deva

MasculineSingularDualPlural
Nominativekalmāṣapādaḥ kalmāṣapādau kalmāṣapādāḥ
Vocativekalmāṣapāda kalmāṣapādau kalmāṣapādāḥ
Accusativekalmāṣapādam kalmāṣapādau kalmāṣapādān
Instrumentalkalmāṣapādena kalmāṣapādābhyām kalmāṣapādaiḥ kalmāṣapādebhiḥ
Dativekalmāṣapādāya kalmāṣapādābhyām kalmāṣapādebhyaḥ
Ablativekalmāṣapādāt kalmāṣapādābhyām kalmāṣapādebhyaḥ
Genitivekalmāṣapādasya kalmāṣapādayoḥ kalmāṣapādānām
Locativekalmāṣapāde kalmāṣapādayoḥ kalmāṣapādeṣu

Compound kalmāṣapāda -

Adverb -kalmāṣapādam -kalmāṣapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria