Declension table of ?kalmāṣakaṇṭha

Deva

MasculineSingularDualPlural
Nominativekalmāṣakaṇṭhaḥ kalmāṣakaṇṭhau kalmāṣakaṇṭhāḥ
Vocativekalmāṣakaṇṭha kalmāṣakaṇṭhau kalmāṣakaṇṭhāḥ
Accusativekalmāṣakaṇṭham kalmāṣakaṇṭhau kalmāṣakaṇṭhān
Instrumentalkalmāṣakaṇṭhena kalmāṣakaṇṭhābhyām kalmāṣakaṇṭhaiḥ kalmāṣakaṇṭhebhiḥ
Dativekalmāṣakaṇṭhāya kalmāṣakaṇṭhābhyām kalmāṣakaṇṭhebhyaḥ
Ablativekalmāṣakaṇṭhāt kalmāṣakaṇṭhābhyām kalmāṣakaṇṭhebhyaḥ
Genitivekalmāṣakaṇṭhasya kalmāṣakaṇṭhayoḥ kalmāṣakaṇṭhānām
Locativekalmāṣakaṇṭhe kalmāṣakaṇṭhayoḥ kalmāṣakaṇṭheṣu

Compound kalmāṣakaṇṭha -

Adverb -kalmāṣakaṇṭham -kalmāṣakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria