Declension table of ?kalmāṣagrīvā

Deva

FeminineSingularDualPlural
Nominativekalmāṣagrīvā kalmāṣagrīve kalmāṣagrīvāḥ
Vocativekalmāṣagrīve kalmāṣagrīve kalmāṣagrīvāḥ
Accusativekalmāṣagrīvām kalmāṣagrīve kalmāṣagrīvāḥ
Instrumentalkalmāṣagrīvayā kalmāṣagrīvābhyām kalmāṣagrīvābhiḥ
Dativekalmāṣagrīvāyai kalmāṣagrīvābhyām kalmāṣagrīvābhyaḥ
Ablativekalmāṣagrīvāyāḥ kalmāṣagrīvābhyām kalmāṣagrīvābhyaḥ
Genitivekalmāṣagrīvāyāḥ kalmāṣagrīvayoḥ kalmāṣagrīvāṇām
Locativekalmāṣagrīvāyām kalmāṣagrīvayoḥ kalmāṣagrīvāsu

Adverb -kalmāṣagrīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria