Declension table of ?kalmāṣāṅghri

Deva

MasculineSingularDualPlural
Nominativekalmāṣāṅghriḥ kalmāṣāṅghrī kalmāṣāṅghrayaḥ
Vocativekalmāṣāṅghre kalmāṣāṅghrī kalmāṣāṅghrayaḥ
Accusativekalmāṣāṅghrim kalmāṣāṅghrī kalmāṣāṅghrīn
Instrumentalkalmāṣāṅghriṇā kalmāṣāṅghribhyām kalmāṣāṅghribhiḥ
Dativekalmāṣāṅghraye kalmāṣāṅghribhyām kalmāṣāṅghribhyaḥ
Ablativekalmāṣāṅghreḥ kalmāṣāṅghribhyām kalmāṣāṅghribhyaḥ
Genitivekalmāṣāṅghreḥ kalmāṣāṅghryoḥ kalmāṣāṅghrīṇām
Locativekalmāṣāṅghrau kalmāṣāṅghryoḥ kalmāṣāṅghriṣu

Compound kalmāṣāṅghri -

Adverb -kalmāṣāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria