Declension table of kalmāṣa

Deva

NeuterSingularDualPlural
Nominativekalmāṣam kalmāṣe kalmāṣāṇi
Vocativekalmāṣa kalmāṣe kalmāṣāṇi
Accusativekalmāṣam kalmāṣe kalmāṣāṇi
Instrumentalkalmāṣeṇa kalmāṣābhyām kalmāṣaiḥ
Dativekalmāṣāya kalmāṣābhyām kalmāṣebhyaḥ
Ablativekalmāṣāt kalmāṣābhyām kalmāṣebhyaḥ
Genitivekalmāṣasya kalmāṣayoḥ kalmāṣāṇām
Locativekalmāṣe kalmāṣayoḥ kalmāṣeṣu

Compound kalmāṣa -

Adverb -kalmāṣam -kalmāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria